Declension table of ?abhiyugvan

Deva

MasculineSingularDualPlural
Nominativeabhiyugvā abhiyugvānau abhiyugvānaḥ
Vocativeabhiyugvan abhiyugvānau abhiyugvānaḥ
Accusativeabhiyugvānam abhiyugvānau abhiyugvanaḥ
Instrumentalabhiyugvanā abhiyugvabhyām abhiyugvabhiḥ
Dativeabhiyugvane abhiyugvabhyām abhiyugvabhyaḥ
Ablativeabhiyugvanaḥ abhiyugvabhyām abhiyugvabhyaḥ
Genitiveabhiyugvanaḥ abhiyugvanoḥ abhiyugvanām
Locativeabhiyugvani abhiyugvanoḥ abhiyugvasu

Compound abhiyugva -

Adverb -abhiyugvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria