Declension table of abhiyoktavya

Deva

NeuterSingularDualPlural
Nominativeabhiyoktavyam abhiyoktavye abhiyoktavyāni
Vocativeabhiyoktavya abhiyoktavye abhiyoktavyāni
Accusativeabhiyoktavyam abhiyoktavye abhiyoktavyāni
Instrumentalabhiyoktavyena abhiyoktavyābhyām abhiyoktavyaiḥ
Dativeabhiyoktavyāya abhiyoktavyābhyām abhiyoktavyebhyaḥ
Ablativeabhiyoktavyāt abhiyoktavyābhyām abhiyoktavyebhyaḥ
Genitiveabhiyoktavyasya abhiyoktavyayoḥ abhiyoktavyānām
Locativeabhiyoktavye abhiyoktavyayoḥ abhiyoktavyeṣu

Compound abhiyoktavya -

Adverb -abhiyoktavyam -abhiyoktavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria