Declension table of abhiyoktavya

Deva

MasculineSingularDualPlural
Nominativeabhiyoktavyaḥ abhiyoktavyau abhiyoktavyāḥ
Vocativeabhiyoktavya abhiyoktavyau abhiyoktavyāḥ
Accusativeabhiyoktavyam abhiyoktavyau abhiyoktavyān
Instrumentalabhiyoktavyena abhiyoktavyābhyām abhiyoktavyaiḥ abhiyoktavyebhiḥ
Dativeabhiyoktavyāya abhiyoktavyābhyām abhiyoktavyebhyaḥ
Ablativeabhiyoktavyāt abhiyoktavyābhyām abhiyoktavyebhyaḥ
Genitiveabhiyoktavyasya abhiyoktavyayoḥ abhiyoktavyānām
Locativeabhiyoktavye abhiyoktavyayoḥ abhiyoktavyeṣu

Compound abhiyoktavya -

Adverb -abhiyoktavyam -abhiyoktavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria