Declension table of ?abhiyāyinī

Deva

FeminineSingularDualPlural
Nominativeabhiyāyinī abhiyāyinyau abhiyāyinyaḥ
Vocativeabhiyāyini abhiyāyinyau abhiyāyinyaḥ
Accusativeabhiyāyinīm abhiyāyinyau abhiyāyinīḥ
Instrumentalabhiyāyinyā abhiyāyinībhyām abhiyāyinībhiḥ
Dativeabhiyāyinyai abhiyāyinībhyām abhiyāyinībhyaḥ
Ablativeabhiyāyinyāḥ abhiyāyinībhyām abhiyāyinībhyaḥ
Genitiveabhiyāyinyāḥ abhiyāyinyoḥ abhiyāyinīnām
Locativeabhiyāyinyām abhiyāyinyoḥ abhiyāyinīṣu

Compound abhiyāyini - abhiyāyinī -

Adverb -abhiyāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria