Declension table of ?abhiyāyin

Deva

NeuterSingularDualPlural
Nominativeabhiyāyi abhiyāyinī abhiyāyīni
Vocativeabhiyāyin abhiyāyi abhiyāyinī abhiyāyīni
Accusativeabhiyāyi abhiyāyinī abhiyāyīni
Instrumentalabhiyāyinā abhiyāyibhyām abhiyāyibhiḥ
Dativeabhiyāyine abhiyāyibhyām abhiyāyibhyaḥ
Ablativeabhiyāyinaḥ abhiyāyibhyām abhiyāyibhyaḥ
Genitiveabhiyāyinaḥ abhiyāyinoḥ abhiyāyinām
Locativeabhiyāyini abhiyāyinoḥ abhiyāyiṣu

Compound abhiyāyi -

Adverb -abhiyāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria