Declension table of ?abhiyāti

Deva

MasculineSingularDualPlural
Nominativeabhiyātiḥ abhiyātī abhiyātayaḥ
Vocativeabhiyāte abhiyātī abhiyātayaḥ
Accusativeabhiyātim abhiyātī abhiyātīn
Instrumentalabhiyātinā abhiyātibhyām abhiyātibhiḥ
Dativeabhiyātaye abhiyātibhyām abhiyātibhyaḥ
Ablativeabhiyāteḥ abhiyātibhyām abhiyātibhyaḥ
Genitiveabhiyāteḥ abhiyātyoḥ abhiyātīnām
Locativeabhiyātau abhiyātyoḥ abhiyātiṣu

Compound abhiyāti -

Adverb -abhiyāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria