Declension table of ?abhiyāta

Deva

MasculineSingularDualPlural
Nominativeabhiyātaḥ abhiyātau abhiyātāḥ
Vocativeabhiyāta abhiyātau abhiyātāḥ
Accusativeabhiyātam abhiyātau abhiyātān
Instrumentalabhiyātena abhiyātābhyām abhiyātaiḥ abhiyātebhiḥ
Dativeabhiyātāya abhiyātābhyām abhiyātebhyaḥ
Ablativeabhiyātāt abhiyātābhyām abhiyātebhyaḥ
Genitiveabhiyātasya abhiyātayoḥ abhiyātānām
Locativeabhiyāte abhiyātayoḥ abhiyāteṣu

Compound abhiyāta -

Adverb -abhiyātam -abhiyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria