Declension table of ?abhiyācñā

Deva

FeminineSingularDualPlural
Nominativeabhiyācñā abhiyācñe abhiyācñāḥ
Vocativeabhiyācñe abhiyācñe abhiyācñāḥ
Accusativeabhiyācñām abhiyācñe abhiyācñāḥ
Instrumentalabhiyācñayā abhiyācñābhyām abhiyācñābhiḥ
Dativeabhiyācñāyai abhiyācñābhyām abhiyācñābhyaḥ
Ablativeabhiyācñāyāḥ abhiyācñābhyām abhiyācñābhyaḥ
Genitiveabhiyācñāyāḥ abhiyācñayoḥ abhiyācñānām
Locativeabhiyācñāyām abhiyācñayoḥ abhiyācñāsu

Adverb -abhiyācñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria