Declension table of ?abhiyācitā

Deva

FeminineSingularDualPlural
Nominativeabhiyācitā abhiyācite abhiyācitāḥ
Vocativeabhiyācite abhiyācite abhiyācitāḥ
Accusativeabhiyācitām abhiyācite abhiyācitāḥ
Instrumentalabhiyācitayā abhiyācitābhyām abhiyācitābhiḥ
Dativeabhiyācitāyai abhiyācitābhyām abhiyācitābhyaḥ
Ablativeabhiyācitāyāḥ abhiyācitābhyām abhiyācitābhyaḥ
Genitiveabhiyācitāyāḥ abhiyācitayoḥ abhiyācitānām
Locativeabhiyācitāyām abhiyācitayoḥ abhiyācitāsu

Adverb -abhiyācitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria