Declension table of ?abhiyācita

Deva

NeuterSingularDualPlural
Nominativeabhiyācitam abhiyācite abhiyācitāni
Vocativeabhiyācita abhiyācite abhiyācitāni
Accusativeabhiyācitam abhiyācite abhiyācitāni
Instrumentalabhiyācitena abhiyācitābhyām abhiyācitaiḥ
Dativeabhiyācitāya abhiyācitābhyām abhiyācitebhyaḥ
Ablativeabhiyācitāt abhiyācitābhyām abhiyācitebhyaḥ
Genitiveabhiyācitasya abhiyācitayoḥ abhiyācitānām
Locativeabhiyācite abhiyācitayoḥ abhiyāciteṣu

Compound abhiyācita -

Adverb -abhiyācitam -abhiyācitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria