Declension table of ?abhiyācita

Deva

MasculineSingularDualPlural
Nominativeabhiyācitaḥ abhiyācitau abhiyācitāḥ
Vocativeabhiyācita abhiyācitau abhiyācitāḥ
Accusativeabhiyācitam abhiyācitau abhiyācitān
Instrumentalabhiyācitena abhiyācitābhyām abhiyācitaiḥ abhiyācitebhiḥ
Dativeabhiyācitāya abhiyācitābhyām abhiyācitebhyaḥ
Ablativeabhiyācitāt abhiyācitābhyām abhiyācitebhyaḥ
Genitiveabhiyācitasya abhiyācitayoḥ abhiyācitānām
Locativeabhiyācite abhiyācitayoḥ abhiyāciteṣu

Compound abhiyācita -

Adverb -abhiyācitam -abhiyācitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria