Declension table of ?abhiyācana

Deva

NeuterSingularDualPlural
Nominativeabhiyācanam abhiyācane abhiyācanāni
Vocativeabhiyācana abhiyācane abhiyācanāni
Accusativeabhiyācanam abhiyācane abhiyācanāni
Instrumentalabhiyācanena abhiyācanābhyām abhiyācanaiḥ
Dativeabhiyācanāya abhiyācanābhyām abhiyācanebhyaḥ
Ablativeabhiyācanāt abhiyācanābhyām abhiyācanebhyaḥ
Genitiveabhiyācanasya abhiyācanayoḥ abhiyācanānām
Locativeabhiyācane abhiyācanayoḥ abhiyācaneṣu

Compound abhiyācana -

Adverb -abhiyācanam -abhiyācanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria