Declension table of ?abhiyaṣṭavyā

Deva

FeminineSingularDualPlural
Nominativeabhiyaṣṭavyā abhiyaṣṭavye abhiyaṣṭavyāḥ
Vocativeabhiyaṣṭavye abhiyaṣṭavye abhiyaṣṭavyāḥ
Accusativeabhiyaṣṭavyām abhiyaṣṭavye abhiyaṣṭavyāḥ
Instrumentalabhiyaṣṭavyayā abhiyaṣṭavyābhyām abhiyaṣṭavyābhiḥ
Dativeabhiyaṣṭavyāyai abhiyaṣṭavyābhyām abhiyaṣṭavyābhyaḥ
Ablativeabhiyaṣṭavyāyāḥ abhiyaṣṭavyābhyām abhiyaṣṭavyābhyaḥ
Genitiveabhiyaṣṭavyāyāḥ abhiyaṣṭavyayoḥ abhiyaṣṭavyānām
Locativeabhiyaṣṭavyāyām abhiyaṣṭavyayoḥ abhiyaṣṭavyāsu

Adverb -abhiyaṣṭavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria