Declension table of ?abhiyaṣṭavya

Deva

NeuterSingularDualPlural
Nominativeabhiyaṣṭavyam abhiyaṣṭavye abhiyaṣṭavyāni
Vocativeabhiyaṣṭavya abhiyaṣṭavye abhiyaṣṭavyāni
Accusativeabhiyaṣṭavyam abhiyaṣṭavye abhiyaṣṭavyāni
Instrumentalabhiyaṣṭavyena abhiyaṣṭavyābhyām abhiyaṣṭavyaiḥ
Dativeabhiyaṣṭavyāya abhiyaṣṭavyābhyām abhiyaṣṭavyebhyaḥ
Ablativeabhiyaṣṭavyāt abhiyaṣṭavyābhyām abhiyaṣṭavyebhyaḥ
Genitiveabhiyaṣṭavyasya abhiyaṣṭavyayoḥ abhiyaṣṭavyānām
Locativeabhiyaṣṭavye abhiyaṣṭavyayoḥ abhiyaṣṭavyeṣu

Compound abhiyaṣṭavya -

Adverb -abhiyaṣṭavyam -abhiyaṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria