Declension table of ?abhiyaṣṭavya

Deva

MasculineSingularDualPlural
Nominativeabhiyaṣṭavyaḥ abhiyaṣṭavyau abhiyaṣṭavyāḥ
Vocativeabhiyaṣṭavya abhiyaṣṭavyau abhiyaṣṭavyāḥ
Accusativeabhiyaṣṭavyam abhiyaṣṭavyau abhiyaṣṭavyān
Instrumentalabhiyaṣṭavyena abhiyaṣṭavyābhyām abhiyaṣṭavyaiḥ abhiyaṣṭavyebhiḥ
Dativeabhiyaṣṭavyāya abhiyaṣṭavyābhyām abhiyaṣṭavyebhyaḥ
Ablativeabhiyaṣṭavyāt abhiyaṣṭavyābhyām abhiyaṣṭavyebhyaḥ
Genitiveabhiyaṣṭavyasya abhiyaṣṭavyayoḥ abhiyaṣṭavyānām
Locativeabhiyaṣṭavye abhiyaṣṭavyayoḥ abhiyaṣṭavyeṣu

Compound abhiyaṣṭavya -

Adverb -abhiyaṣṭavyam -abhiyaṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria