Declension table of ?abhivyañjakā

Deva

FeminineSingularDualPlural
Nominativeabhivyañjakā abhivyañjake abhivyañjakāḥ
Vocativeabhivyañjake abhivyañjake abhivyañjakāḥ
Accusativeabhivyañjakām abhivyañjake abhivyañjakāḥ
Instrumentalabhivyañjakayā abhivyañjakābhyām abhivyañjakābhiḥ
Dativeabhivyañjakāyai abhivyañjakābhyām abhivyañjakābhyaḥ
Ablativeabhivyañjakāyāḥ abhivyañjakābhyām abhivyañjakābhyaḥ
Genitiveabhivyañjakāyāḥ abhivyañjakayoḥ abhivyañjakānām
Locativeabhivyañjakāyām abhivyañjakayoḥ abhivyañjakāsu

Adverb -abhivyañjakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria