Declension table of ?abhivyaktā

Deva

FeminineSingularDualPlural
Nominativeabhivyaktā abhivyakte abhivyaktāḥ
Vocativeabhivyakte abhivyakte abhivyaktāḥ
Accusativeabhivyaktām abhivyakte abhivyaktāḥ
Instrumentalabhivyaktayā abhivyaktābhyām abhivyaktābhiḥ
Dativeabhivyaktāyai abhivyaktābhyām abhivyaktābhyaḥ
Ablativeabhivyaktāyāḥ abhivyaktābhyām abhivyaktābhyaḥ
Genitiveabhivyaktāyāḥ abhivyaktayoḥ abhivyaktānām
Locativeabhivyaktāyām abhivyaktayoḥ abhivyaktāsu

Adverb -abhivyaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria