Declension table of ?abhivyāpyā

Deva

FeminineSingularDualPlural
Nominativeabhivyāpyā abhivyāpye abhivyāpyāḥ
Vocativeabhivyāpye abhivyāpye abhivyāpyāḥ
Accusativeabhivyāpyām abhivyāpye abhivyāpyāḥ
Instrumentalabhivyāpyayā abhivyāpyābhyām abhivyāpyābhiḥ
Dativeabhivyāpyāyai abhivyāpyābhyām abhivyāpyābhyaḥ
Ablativeabhivyāpyāyāḥ abhivyāpyābhyām abhivyāpyābhyaḥ
Genitiveabhivyāpyāyāḥ abhivyāpyayoḥ abhivyāpyānām
Locativeabhivyāpyāyām abhivyāpyayoḥ abhivyāpyāsu

Adverb -abhivyāpyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria