Declension table of ?abhivyāpya

Deva

NeuterSingularDualPlural
Nominativeabhivyāpyam abhivyāpye abhivyāpyāni
Vocativeabhivyāpya abhivyāpye abhivyāpyāni
Accusativeabhivyāpyam abhivyāpye abhivyāpyāni
Instrumentalabhivyāpyena abhivyāpyābhyām abhivyāpyaiḥ
Dativeabhivyāpyāya abhivyāpyābhyām abhivyāpyebhyaḥ
Ablativeabhivyāpyāt abhivyāpyābhyām abhivyāpyebhyaḥ
Genitiveabhivyāpyasya abhivyāpyayoḥ abhivyāpyānām
Locativeabhivyāpye abhivyāpyayoḥ abhivyāpyeṣu

Compound abhivyāpya -

Adverb -abhivyāpyam -abhivyāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria