Declension table of ?abhivyāpinī

Deva

FeminineSingularDualPlural
Nominativeabhivyāpinī abhivyāpinyau abhivyāpinyaḥ
Vocativeabhivyāpini abhivyāpinyau abhivyāpinyaḥ
Accusativeabhivyāpinīm abhivyāpinyau abhivyāpinīḥ
Instrumentalabhivyāpinyā abhivyāpinībhyām abhivyāpinībhiḥ
Dativeabhivyāpinyai abhivyāpinībhyām abhivyāpinībhyaḥ
Ablativeabhivyāpinyāḥ abhivyāpinībhyām abhivyāpinībhyaḥ
Genitiveabhivyāpinyāḥ abhivyāpinyoḥ abhivyāpinīnām
Locativeabhivyāpinyām abhivyāpinyoḥ abhivyāpinīṣu

Compound abhivyāpini - abhivyāpinī -

Adverb -abhivyāpini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria