Declension table of ?abhivyāpin

Deva

MasculineSingularDualPlural
Nominativeabhivyāpī abhivyāpinau abhivyāpinaḥ
Vocativeabhivyāpin abhivyāpinau abhivyāpinaḥ
Accusativeabhivyāpinam abhivyāpinau abhivyāpinaḥ
Instrumentalabhivyāpinā abhivyāpibhyām abhivyāpibhiḥ
Dativeabhivyāpine abhivyāpibhyām abhivyāpibhyaḥ
Ablativeabhivyāpinaḥ abhivyāpibhyām abhivyāpibhyaḥ
Genitiveabhivyāpinaḥ abhivyāpinoḥ abhivyāpinām
Locativeabhivyāpini abhivyāpinoḥ abhivyāpiṣu

Compound abhivyāpi -

Adverb -abhivyāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria