Declension table of ?abhivyāpakā

Deva

FeminineSingularDualPlural
Nominativeabhivyāpakā abhivyāpake abhivyāpakāḥ
Vocativeabhivyāpake abhivyāpake abhivyāpakāḥ
Accusativeabhivyāpakām abhivyāpake abhivyāpakāḥ
Instrumentalabhivyāpakayā abhivyāpakābhyām abhivyāpakābhiḥ
Dativeabhivyāpakāyai abhivyāpakābhyām abhivyāpakābhyaḥ
Ablativeabhivyāpakāyāḥ abhivyāpakābhyām abhivyāpakābhyaḥ
Genitiveabhivyāpakāyāḥ abhivyāpakayoḥ abhivyāpakānām
Locativeabhivyāpakāyām abhivyāpakayoḥ abhivyāpakāsu

Adverb -abhivyāpakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria