Declension table of abhivyāpaka

Deva

MasculineSingularDualPlural
Nominativeabhivyāpakaḥ abhivyāpakau abhivyāpakāḥ
Vocativeabhivyāpaka abhivyāpakau abhivyāpakāḥ
Accusativeabhivyāpakam abhivyāpakau abhivyāpakān
Instrumentalabhivyāpakena abhivyāpakābhyām abhivyāpakaiḥ abhivyāpakebhiḥ
Dativeabhivyāpakāya abhivyāpakābhyām abhivyāpakebhyaḥ
Ablativeabhivyāpakāt abhivyāpakābhyām abhivyāpakebhyaḥ
Genitiveabhivyāpakasya abhivyāpakayoḥ abhivyāpakānām
Locativeabhivyāpake abhivyāpakayoḥ abhivyāpakeṣu

Compound abhivyāpaka -

Adverb -abhivyāpakam -abhivyāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria