Declension table of ?abhivyāharaṇa

Deva

NeuterSingularDualPlural
Nominativeabhivyāharaṇam abhivyāharaṇe abhivyāharaṇāni
Vocativeabhivyāharaṇa abhivyāharaṇe abhivyāharaṇāni
Accusativeabhivyāharaṇam abhivyāharaṇe abhivyāharaṇāni
Instrumentalabhivyāharaṇena abhivyāharaṇābhyām abhivyāharaṇaiḥ
Dativeabhivyāharaṇāya abhivyāharaṇābhyām abhivyāharaṇebhyaḥ
Ablativeabhivyāharaṇāt abhivyāharaṇābhyām abhivyāharaṇebhyaḥ
Genitiveabhivyāharaṇasya abhivyāharaṇayoḥ abhivyāharaṇānām
Locativeabhivyāharaṇe abhivyāharaṇayoḥ abhivyāharaṇeṣu

Compound abhivyāharaṇa -

Adverb -abhivyāharaṇam -abhivyāharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria