Declension table of ?abhivyāhāriṇī

Deva

FeminineSingularDualPlural
Nominativeabhivyāhāriṇī abhivyāhāriṇyau abhivyāhāriṇyaḥ
Vocativeabhivyāhāriṇi abhivyāhāriṇyau abhivyāhāriṇyaḥ
Accusativeabhivyāhāriṇīm abhivyāhāriṇyau abhivyāhāriṇīḥ
Instrumentalabhivyāhāriṇyā abhivyāhāriṇībhyām abhivyāhāriṇībhiḥ
Dativeabhivyāhāriṇyai abhivyāhāriṇībhyām abhivyāhāriṇībhyaḥ
Ablativeabhivyāhāriṇyāḥ abhivyāhāriṇībhyām abhivyāhāriṇībhyaḥ
Genitiveabhivyāhāriṇyāḥ abhivyāhāriṇyoḥ abhivyāhāriṇīnām
Locativeabhivyāhāriṇyām abhivyāhāriṇyoḥ abhivyāhāriṇīṣu

Compound abhivyāhāriṇi - abhivyāhāriṇī -

Adverb -abhivyāhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria