Declension table of ?abhivyāhṛtyā

Deva

FeminineSingularDualPlural
Nominativeabhivyāhṛtyā abhivyāhṛtye abhivyāhṛtyāḥ
Vocativeabhivyāhṛtye abhivyāhṛtye abhivyāhṛtyāḥ
Accusativeabhivyāhṛtyām abhivyāhṛtye abhivyāhṛtyāḥ
Instrumentalabhivyāhṛtyayā abhivyāhṛtyābhyām abhivyāhṛtyābhiḥ
Dativeabhivyāhṛtyāyai abhivyāhṛtyābhyām abhivyāhṛtyābhyaḥ
Ablativeabhivyāhṛtyāyāḥ abhivyāhṛtyābhyām abhivyāhṛtyābhyaḥ
Genitiveabhivyāhṛtyāyāḥ abhivyāhṛtyayoḥ abhivyāhṛtyānām
Locativeabhivyāhṛtyāyām abhivyāhṛtyayoḥ abhivyāhṛtyāsu

Adverb -abhivyāhṛtyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria