Declension table of ?abhivyāhṛtya

Deva

MasculineSingularDualPlural
Nominativeabhivyāhṛtyaḥ abhivyāhṛtyau abhivyāhṛtyāḥ
Vocativeabhivyāhṛtya abhivyāhṛtyau abhivyāhṛtyāḥ
Accusativeabhivyāhṛtyam abhivyāhṛtyau abhivyāhṛtyān
Instrumentalabhivyāhṛtyena abhivyāhṛtyābhyām abhivyāhṛtyaiḥ abhivyāhṛtyebhiḥ
Dativeabhivyāhṛtyāya abhivyāhṛtyābhyām abhivyāhṛtyebhyaḥ
Ablativeabhivyāhṛtyāt abhivyāhṛtyābhyām abhivyāhṛtyebhyaḥ
Genitiveabhivyāhṛtyasya abhivyāhṛtyayoḥ abhivyāhṛtyānām
Locativeabhivyāhṛtye abhivyāhṛtyayoḥ abhivyāhṛtyeṣu

Compound abhivyāhṛtya -

Adverb -abhivyāhṛtyam -abhivyāhṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria