Declension table of ?abhivyāhṛtā

Deva

FeminineSingularDualPlural
Nominativeabhivyāhṛtā abhivyāhṛte abhivyāhṛtāḥ
Vocativeabhivyāhṛte abhivyāhṛte abhivyāhṛtāḥ
Accusativeabhivyāhṛtām abhivyāhṛte abhivyāhṛtāḥ
Instrumentalabhivyāhṛtayā abhivyāhṛtābhyām abhivyāhṛtābhiḥ
Dativeabhivyāhṛtāyai abhivyāhṛtābhyām abhivyāhṛtābhyaḥ
Ablativeabhivyāhṛtāyāḥ abhivyāhṛtābhyām abhivyāhṛtābhyaḥ
Genitiveabhivyāhṛtāyāḥ abhivyāhṛtayoḥ abhivyāhṛtānām
Locativeabhivyāhṛtāyām abhivyāhṛtayoḥ abhivyāhṛtāsu

Adverb -abhivyāhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria