Declension table of abhivyāhṛta

Deva

NeuterSingularDualPlural
Nominativeabhivyāhṛtam abhivyāhṛte abhivyāhṛtāni
Vocativeabhivyāhṛta abhivyāhṛte abhivyāhṛtāni
Accusativeabhivyāhṛtam abhivyāhṛte abhivyāhṛtāni
Instrumentalabhivyāhṛtena abhivyāhṛtābhyām abhivyāhṛtaiḥ
Dativeabhivyāhṛtāya abhivyāhṛtābhyām abhivyāhṛtebhyaḥ
Ablativeabhivyāhṛtāt abhivyāhṛtābhyām abhivyāhṛtebhyaḥ
Genitiveabhivyāhṛtasya abhivyāhṛtayoḥ abhivyāhṛtānām
Locativeabhivyāhṛte abhivyāhṛtayoḥ abhivyāhṛteṣu

Compound abhivyāhṛta -

Adverb -abhivyāhṛtam -abhivyāhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria