Declension table of abhivyāhṛta

Deva

MasculineSingularDualPlural
Nominativeabhivyāhṛtaḥ abhivyāhṛtau abhivyāhṛtāḥ
Vocativeabhivyāhṛta abhivyāhṛtau abhivyāhṛtāḥ
Accusativeabhivyāhṛtam abhivyāhṛtau abhivyāhṛtān
Instrumentalabhivyāhṛtena abhivyāhṛtābhyām abhivyāhṛtaiḥ abhivyāhṛtebhiḥ
Dativeabhivyāhṛtāya abhivyāhṛtābhyām abhivyāhṛtebhyaḥ
Ablativeabhivyāhṛtāt abhivyāhṛtābhyām abhivyāhṛtebhyaḥ
Genitiveabhivyāhṛtasya abhivyāhṛtayoḥ abhivyāhṛtānām
Locativeabhivyāhṛte abhivyāhṛtayoḥ abhivyāhṛteṣu

Compound abhivyāhṛta -

Adverb -abhivyāhṛtam -abhivyāhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria