Declension table of ?abhivyādhinī

Deva

FeminineSingularDualPlural
Nominativeabhivyādhinī abhivyādhinyau abhivyādhinyaḥ
Vocativeabhivyādhini abhivyādhinyau abhivyādhinyaḥ
Accusativeabhivyādhinīm abhivyādhinyau abhivyādhinīḥ
Instrumentalabhivyādhinyā abhivyādhinībhyām abhivyādhinībhiḥ
Dativeabhivyādhinyai abhivyādhinībhyām abhivyādhinībhyaḥ
Ablativeabhivyādhinyāḥ abhivyādhinībhyām abhivyādhinībhyaḥ
Genitiveabhivyādhinyāḥ abhivyādhinyoḥ abhivyādhinīnām
Locativeabhivyādhinyām abhivyādhinyoḥ abhivyādhinīṣu

Compound abhivyādhini - abhivyādhinī -

Adverb -abhivyādhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria