Declension table of ?abhivratinī

Deva

FeminineSingularDualPlural
Nominativeabhivratinī abhivratinyau abhivratinyaḥ
Vocativeabhivratini abhivratinyau abhivratinyaḥ
Accusativeabhivratinīm abhivratinyau abhivratinīḥ
Instrumentalabhivratinyā abhivratinībhyām abhivratinībhiḥ
Dativeabhivratinyai abhivratinībhyām abhivratinībhyaḥ
Ablativeabhivratinyāḥ abhivratinībhyām abhivratinībhyaḥ
Genitiveabhivratinyāḥ abhivratinyoḥ abhivratinīnām
Locativeabhivratinyām abhivratinyoḥ abhivratinīṣu

Compound abhivratini - abhivratinī -

Adverb -abhivratini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria