Declension table of ?abhivlaṅga

Deva

MasculineSingularDualPlural
Nominativeabhivlaṅgaḥ abhivlaṅgau abhivlaṅgāḥ
Vocativeabhivlaṅga abhivlaṅgau abhivlaṅgāḥ
Accusativeabhivlaṅgam abhivlaṅgau abhivlaṅgān
Instrumentalabhivlaṅgena abhivlaṅgābhyām abhivlaṅgaiḥ abhivlaṅgebhiḥ
Dativeabhivlaṅgāya abhivlaṅgābhyām abhivlaṅgebhyaḥ
Ablativeabhivlaṅgāt abhivlaṅgābhyām abhivlaṅgebhyaḥ
Genitiveabhivlaṅgasya abhivlaṅgayoḥ abhivlaṅgānām
Locativeabhivlaṅge abhivlaṅgayoḥ abhivlaṅgeṣu

Compound abhivlaṅga -

Adverb -abhivlaṅgam -abhivlaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria