Declension table of ?abhiviśrutā

Deva

FeminineSingularDualPlural
Nominativeabhiviśrutā abhiviśrute abhiviśrutāḥ
Vocativeabhiviśrute abhiviśrute abhiviśrutāḥ
Accusativeabhiviśrutām abhiviśrute abhiviśrutāḥ
Instrumentalabhiviśrutayā abhiviśrutābhyām abhiviśrutābhiḥ
Dativeabhiviśrutāyai abhiviśrutābhyām abhiviśrutābhyaḥ
Ablativeabhiviśrutāyāḥ abhiviśrutābhyām abhiviśrutābhyaḥ
Genitiveabhiviśrutāyāḥ abhiviśrutayoḥ abhiviśrutānām
Locativeabhiviśrutāyām abhiviśrutayoḥ abhiviśrutāsu

Adverb -abhiviśrutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria