Declension table of ?abhiviśruta

Deva

NeuterSingularDualPlural
Nominativeabhiviśrutam abhiviśrute abhiviśrutāni
Vocativeabhiviśruta abhiviśrute abhiviśrutāni
Accusativeabhiviśrutam abhiviśrute abhiviśrutāni
Instrumentalabhiviśrutena abhiviśrutābhyām abhiviśrutaiḥ
Dativeabhiviśrutāya abhiviśrutābhyām abhiviśrutebhyaḥ
Ablativeabhiviśrutāt abhiviśrutābhyām abhiviśrutebhyaḥ
Genitiveabhiviśrutasya abhiviśrutayoḥ abhiviśrutānām
Locativeabhiviśrute abhiviśrutayoḥ abhiviśruteṣu

Compound abhiviśruta -

Adverb -abhiviśrutam -abhiviśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria