Declension table of ?abhiviśruta

Deva

MasculineSingularDualPlural
Nominativeabhiviśrutaḥ abhiviśrutau abhiviśrutāḥ
Vocativeabhiviśruta abhiviśrutau abhiviśrutāḥ
Accusativeabhiviśrutam abhiviśrutau abhiviśrutān
Instrumentalabhiviśrutena abhiviśrutābhyām abhiviśrutaiḥ abhiviśrutebhiḥ
Dativeabhiviśrutāya abhiviśrutābhyām abhiviśrutebhyaḥ
Ablativeabhiviśrutāt abhiviśrutābhyām abhiviśrutebhyaḥ
Genitiveabhiviśrutasya abhiviśrutayoḥ abhiviśrutānām
Locativeabhiviśrute abhiviśrutayoḥ abhiviśruteṣu

Compound abhiviśruta -

Adverb -abhiviśrutam -abhiviśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria