Declension table of ?abhiviśaṅkinī

Deva

FeminineSingularDualPlural
Nominativeabhiviśaṅkinī abhiviśaṅkinyau abhiviśaṅkinyaḥ
Vocativeabhiviśaṅkini abhiviśaṅkinyau abhiviśaṅkinyaḥ
Accusativeabhiviśaṅkinīm abhiviśaṅkinyau abhiviśaṅkinīḥ
Instrumentalabhiviśaṅkinyā abhiviśaṅkinībhyām abhiviśaṅkinībhiḥ
Dativeabhiviśaṅkinyai abhiviśaṅkinībhyām abhiviśaṅkinībhyaḥ
Ablativeabhiviśaṅkinyāḥ abhiviśaṅkinībhyām abhiviśaṅkinībhyaḥ
Genitiveabhiviśaṅkinyāḥ abhiviśaṅkinyoḥ abhiviśaṅkinīnām
Locativeabhiviśaṅkinyām abhiviśaṅkinyoḥ abhiviśaṅkinīṣu

Compound abhiviśaṅkini - abhiviśaṅkinī -

Adverb -abhiviśaṅkini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria