Declension table of ?abhiviśaṅkin

Deva

MasculineSingularDualPlural
Nominativeabhiviśaṅkī abhiviśaṅkinau abhiviśaṅkinaḥ
Vocativeabhiviśaṅkin abhiviśaṅkinau abhiviśaṅkinaḥ
Accusativeabhiviśaṅkinam abhiviśaṅkinau abhiviśaṅkinaḥ
Instrumentalabhiviśaṅkinā abhiviśaṅkibhyām abhiviśaṅkibhiḥ
Dativeabhiviśaṅkine abhiviśaṅkibhyām abhiviśaṅkibhyaḥ
Ablativeabhiviśaṅkinaḥ abhiviśaṅkibhyām abhiviśaṅkibhyaḥ
Genitiveabhiviśaṅkinaḥ abhiviśaṅkinoḥ abhiviśaṅkinām
Locativeabhiviśaṅkini abhiviśaṅkinoḥ abhiviśaṅkiṣu

Compound abhiviśaṅki -

Adverb -abhiviśaṅki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria