Declension table of ?abhivivṛddhi

Deva

FeminineSingularDualPlural
Nominativeabhivivṛddhiḥ abhivivṛddhī abhivivṛddhayaḥ
Vocativeabhivivṛddhe abhivivṛddhī abhivivṛddhayaḥ
Accusativeabhivivṛddhim abhivivṛddhī abhivivṛddhīḥ
Instrumentalabhivivṛddhyā abhivivṛddhibhyām abhivivṛddhibhiḥ
Dativeabhivivṛddhyai abhivivṛddhaye abhivivṛddhibhyām abhivivṛddhibhyaḥ
Ablativeabhivivṛddhyāḥ abhivivṛddheḥ abhivivṛddhibhyām abhivivṛddhibhyaḥ
Genitiveabhivivṛddhyāḥ abhivivṛddheḥ abhivivṛddhyoḥ abhivivṛddhīnām
Locativeabhivivṛddhyām abhivivṛddhau abhivivṛddhyoḥ abhivivṛddhiṣu

Compound abhivivṛddhi -

Adverb -abhivivṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria