Declension table of ?abhivinītā

Deva

FeminineSingularDualPlural
Nominativeabhivinītā abhivinīte abhivinītāḥ
Vocativeabhivinīte abhivinīte abhivinītāḥ
Accusativeabhivinītām abhivinīte abhivinītāḥ
Instrumentalabhivinītayā abhivinītābhyām abhivinītābhiḥ
Dativeabhivinītāyai abhivinītābhyām abhivinītābhyaḥ
Ablativeabhivinītāyāḥ abhivinītābhyām abhivinītābhyaḥ
Genitiveabhivinītāyāḥ abhivinītayoḥ abhivinītānām
Locativeabhivinītāyām abhivinītayoḥ abhivinītāsu

Adverb -abhivinītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria