Declension table of ?abhivimāna

Deva

MasculineSingularDualPlural
Nominativeabhivimānaḥ abhivimānau abhivimānāḥ
Vocativeabhivimāna abhivimānau abhivimānāḥ
Accusativeabhivimānam abhivimānau abhivimānān
Instrumentalabhivimānena abhivimānābhyām abhivimānaiḥ abhivimānebhiḥ
Dativeabhivimānāya abhivimānābhyām abhivimānebhyaḥ
Ablativeabhivimānāt abhivimānābhyām abhivimānebhyaḥ
Genitiveabhivimānasya abhivimānayoḥ abhivimānānām
Locativeabhivimāne abhivimānayoḥ abhivimāneṣu

Compound abhivimāna -

Adverb -abhivimānam -abhivimānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria