Declension table of ?abhivikrama

Deva

NeuterSingularDualPlural
Nominativeabhivikramam abhivikrame abhivikramāṇi
Vocativeabhivikrama abhivikrame abhivikramāṇi
Accusativeabhivikramam abhivikrame abhivikramāṇi
Instrumentalabhivikrameṇa abhivikramābhyām abhivikramaiḥ
Dativeabhivikramāya abhivikramābhyām abhivikramebhyaḥ
Ablativeabhivikramāt abhivikramābhyām abhivikramebhyaḥ
Genitiveabhivikramasya abhivikramayoḥ abhivikramāṇām
Locativeabhivikrame abhivikramayoḥ abhivikrameṣu

Compound abhivikrama -

Adverb -abhivikramam -abhivikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria