Declension table of ?abhivikhyātā

Deva

FeminineSingularDualPlural
Nominativeabhivikhyātā abhivikhyāte abhivikhyātāḥ
Vocativeabhivikhyāte abhivikhyāte abhivikhyātāḥ
Accusativeabhivikhyātām abhivikhyāte abhivikhyātāḥ
Instrumentalabhivikhyātayā abhivikhyātābhyām abhivikhyātābhiḥ
Dativeabhivikhyātāyai abhivikhyātābhyām abhivikhyātābhyaḥ
Ablativeabhivikhyātāyāḥ abhivikhyātābhyām abhivikhyātābhyaḥ
Genitiveabhivikhyātāyāḥ abhivikhyātayoḥ abhivikhyātānām
Locativeabhivikhyātāyām abhivikhyātayoḥ abhivikhyātāsu

Adverb -abhivikhyātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria