Declension table of ?abhivikhyāta

Deva

NeuterSingularDualPlural
Nominativeabhivikhyātam abhivikhyāte abhivikhyātāni
Vocativeabhivikhyāta abhivikhyāte abhivikhyātāni
Accusativeabhivikhyātam abhivikhyāte abhivikhyātāni
Instrumentalabhivikhyātena abhivikhyātābhyām abhivikhyātaiḥ
Dativeabhivikhyātāya abhivikhyātābhyām abhivikhyātebhyaḥ
Ablativeabhivikhyātāt abhivikhyātābhyām abhivikhyātebhyaḥ
Genitiveabhivikhyātasya abhivikhyātayoḥ abhivikhyātānām
Locativeabhivikhyāte abhivikhyātayoḥ abhivikhyāteṣu

Compound abhivikhyāta -

Adverb -abhivikhyātam -abhivikhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria