Declension table of ?abhivikhyāta

Deva

MasculineSingularDualPlural
Nominativeabhivikhyātaḥ abhivikhyātau abhivikhyātāḥ
Vocativeabhivikhyāta abhivikhyātau abhivikhyātāḥ
Accusativeabhivikhyātam abhivikhyātau abhivikhyātān
Instrumentalabhivikhyātena abhivikhyātābhyām abhivikhyātaiḥ abhivikhyātebhiḥ
Dativeabhivikhyātāya abhivikhyātābhyām abhivikhyātebhyaḥ
Ablativeabhivikhyātāt abhivikhyātābhyām abhivikhyātebhyaḥ
Genitiveabhivikhyātasya abhivikhyātayoḥ abhivikhyātānām
Locativeabhivikhyāte abhivikhyātayoḥ abhivikhyāteṣu

Compound abhivikhyāta -

Adverb -abhivikhyātam -abhivikhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria