Declension table of ?abhivijñeyā

Deva

FeminineSingularDualPlural
Nominativeabhivijñeyā abhivijñeye abhivijñeyāḥ
Vocativeabhivijñeye abhivijñeye abhivijñeyāḥ
Accusativeabhivijñeyām abhivijñeye abhivijñeyāḥ
Instrumentalabhivijñeyayā abhivijñeyābhyām abhivijñeyābhiḥ
Dativeabhivijñeyāyai abhivijñeyābhyām abhivijñeyābhyaḥ
Ablativeabhivijñeyāyāḥ abhivijñeyābhyām abhivijñeyābhyaḥ
Genitiveabhivijñeyāyāḥ abhivijñeyayoḥ abhivijñeyānām
Locativeabhivijñeyāyām abhivijñeyayoḥ abhivijñeyāsu

Adverb -abhivijñeyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria