Declension table of ?abhivijñeya

Deva

MasculineSingularDualPlural
Nominativeabhivijñeyaḥ abhivijñeyau abhivijñeyāḥ
Vocativeabhivijñeya abhivijñeyau abhivijñeyāḥ
Accusativeabhivijñeyam abhivijñeyau abhivijñeyān
Instrumentalabhivijñeyena abhivijñeyābhyām abhivijñeyaiḥ abhivijñeyebhiḥ
Dativeabhivijñeyāya abhivijñeyābhyām abhivijñeyebhyaḥ
Ablativeabhivijñeyāt abhivijñeyābhyām abhivijñeyebhyaḥ
Genitiveabhivijñeyasya abhivijñeyayoḥ abhivijñeyānām
Locativeabhivijñeye abhivijñeyayoḥ abhivijñeyeṣu

Compound abhivijñeya -

Adverb -abhivijñeyam -abhivijñeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria