Declension table of ?abhivīta

Deva

NeuterSingularDualPlural
Nominativeabhivītam abhivīte abhivītāni
Vocativeabhivīta abhivīte abhivītāni
Accusativeabhivītam abhivīte abhivītāni
Instrumentalabhivītena abhivītābhyām abhivītaiḥ
Dativeabhivītāya abhivītābhyām abhivītebhyaḥ
Ablativeabhivītāt abhivītābhyām abhivītebhyaḥ
Genitiveabhivītasya abhivītayoḥ abhivītānām
Locativeabhivīte abhivītayoḥ abhivīteṣu

Compound abhivīta -

Adverb -abhivītam -abhivītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria