Declension table of ?abhivīkṣitā

Deva

FeminineSingularDualPlural
Nominativeabhivīkṣitā abhivīkṣite abhivīkṣitāḥ
Vocativeabhivīkṣite abhivīkṣite abhivīkṣitāḥ
Accusativeabhivīkṣitām abhivīkṣite abhivīkṣitāḥ
Instrumentalabhivīkṣitayā abhivīkṣitābhyām abhivīkṣitābhiḥ
Dativeabhivīkṣitāyai abhivīkṣitābhyām abhivīkṣitābhyaḥ
Ablativeabhivīkṣitāyāḥ abhivīkṣitābhyām abhivīkṣitābhyaḥ
Genitiveabhivīkṣitāyāḥ abhivīkṣitayoḥ abhivīkṣitānām
Locativeabhivīkṣitāyām abhivīkṣitayoḥ abhivīkṣitāsu

Adverb -abhivīkṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria