Declension table of ?abhivīkṣita

Deva

NeuterSingularDualPlural
Nominativeabhivīkṣitam abhivīkṣite abhivīkṣitāni
Vocativeabhivīkṣita abhivīkṣite abhivīkṣitāni
Accusativeabhivīkṣitam abhivīkṣite abhivīkṣitāni
Instrumentalabhivīkṣitena abhivīkṣitābhyām abhivīkṣitaiḥ
Dativeabhivīkṣitāya abhivīkṣitābhyām abhivīkṣitebhyaḥ
Ablativeabhivīkṣitāt abhivīkṣitābhyām abhivīkṣitebhyaḥ
Genitiveabhivīkṣitasya abhivīkṣitayoḥ abhivīkṣitānām
Locativeabhivīkṣite abhivīkṣitayoḥ abhivīkṣiteṣu

Compound abhivīkṣita -

Adverb -abhivīkṣitam -abhivīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria